Chapter 04, Text 19

Home/Bhagavad Gita/Chapter 04/Chapter 04, Text 19

Gita 04.19 explained

2022-08-14T10:33:26+05:30December 3, 2017|Chapter 04, Text 19, Explanation Chapter 4|

Bg 4.19 yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ Synonyms:  yasya — one whose; sarve — all sorts of; samārambhāḥ — attempts; kāma — based on desire for sense gratification; saṅkalpa — [...]

Go to Top