Chapter 04, Text 30

Home/Bhagavad Gita/Chapter 04/Chapter 04, Text 30

Gita 04.30 explained

2017-12-03T09:00:16+05:30December 3, 2017|Chapter 04, Text 30, Explanation Chapter 4|

Bg 4.30 sarve ’py ete yajña-vido yajña-kṣapita-kalmaṣāḥ yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam Synonyms:  sarve — all; api — although apparently different; ete — these; yajña-vidaḥ — conversant with the purpose of performing sacrifices; yajña-kṣapita — [...]

Go to Top