Explanation Chapter 4

Home/Explanation Chapter 4

Gita 04.25 explained

2022-09-02T11:22:59+05:30December 3, 2017|Chapter 04, Text 25, Explanation Chapter 4|

Bg 4.25 daivam evāpare yajñaṁ yoginaḥ paryupāsate brahmāgnāv apare yajñaṁ yajñenaivopajuhvati Synonyms:  daivam — in worshiping the demigods; eva — like this; apare — some others; yajñam — sacrifices; yoginaḥ — mystics; paryupāsate — worship perfectly; brahma — [...]

Gita 04.20 explained

2022-08-14T10:58:12+05:30December 3, 2017|Chapter 04, Text 20, Explanation Chapter 4|

Bg 4.20 tyaktvā karma-phalāsaṅgaṁ nitya-tṛpto nirāśrayaḥ karmaṇy abhipravṛtto ’pi naiva kiñcit karoti saḥ Synonyms:  tyaktvā — having given up; karma-phala-āsaṅgam — attachment for fruitive results; nitya — always; tṛptaḥ — being satisfied; nirāśrayaḥ — [...]

Gita 04.19 explained

2022-08-14T10:33:26+05:30December 3, 2017|Chapter 04, Text 19, Explanation Chapter 4|

Bg 4.19 yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ Synonyms:  yasya — one whose; sarve — all sorts of; samārambhāḥ — attempts; kāma — based on desire for sense gratification; saṅkalpa — [...]

Gita 04.30 explained

2017-12-03T09:00:16+05:30December 3, 2017|Chapter 04, Text 30, Explanation Chapter 4|

Bg 4.30 sarve ’py ete yajña-vido yajña-kṣapita-kalmaṣāḥ yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam Synonyms:  sarve — all; api — although apparently different; ete — these; yajña-vidaḥ — conversant with the purpose of performing sacrifices; yajña-kṣapita — [...]

Gita 04.28 explained

2017-12-03T09:00:14+05:30December 3, 2017|Chapter 04, Text 28, Explanation Chapter 4|

Bg 4.28 dravya-yajñās tapo-yajñā yoga-yajñās tathāpare svādhyāya-jñāna-yajñāś ca yatayaḥ saṁśita-vratāḥ Synonyms:  dravya-yajñāḥ — sacrificing one’s possessions; tapaḥ-yajñāḥ — sacrifice in austerities; yoga-yajñāḥ — sacrifice in eightfold mysticism; tathā — thus; apare — others; svādhyāya — sacrifice [...]

Gita 04.27 explained

2022-09-02T12:56:47+05:30December 3, 2017|Chapter 04, Text 27, Explanation Chapter 4|

Bg 4.27 sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare ātma-saṁyama-yogāgnau juhvati jñāna-dīpite Synonyms:  sarvāṇi — of all; indriya — the senses; karmāṇi — functions; prāṇa-karmāṇi — functions of the life breath; ca — also; apare — others; ātma-saṁyama — of controlling the [...]

Gita 04.21 explained

2017-12-02T09:00:26+05:30December 2, 2017|Chapter 04, Text 21, Explanation Chapter 4|

Bg 4.21 nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ śārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣam Synonyms:  nirāśīḥ — without desire for the result; yata — controlled; citta-ātmā — mind and intelligence; tyakta — giving up; sarva — all; parigrahaḥ — [...]

Go to Top