Link to purport by A C Bhaktivedanta Swami Srila Prabhupada

Transcript of Bhakti-Shastri class on this verse by Chaitanya Charan

Bg 11.24

nabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ
vyāttānanaṁ dīpta-viśāla-netram
dṛṣṭvā hi tvāṁ pravyathitāntar-ātmā
dhṛtiṁ na vindāmi śamaṁ ca viṣṇo

Word for word: 

nabhaḥspṛśam — touching the sky; dīptam — glowing; aneka — many; varṇam — colors; vyātta — open;ānanam — mouths; dīpta — glowing; viśāla — very great; netram — eyes; dṛṣṭvā — seeing; hi — certainly; tvām— You; pravyathita — perturbed; antaḥ — within; ātmā — soul; dhṛtim — steadiness; na — not; vindāmi — I have; śamam — mental tranquillity; ca — also; viṣṇo — O Lord Viṣṇu.

Translation: 

O all-pervading Viṣṇu, seeing You with Your many radiant colors touching the sky, Your gaping mouths, and Your great glowing eyes, my mind is perturbed by fear. I can no longer maintain my steadiness or equilibrium of mind.

End of transcription.