Link to purport by A C Bhaktivedanta Swami Srila Prabhupada

Transcript of Bhakti-Shastri class on this verse by Chaitanya Charan

Bg 11.50

sañjaya uvāca
ity arjunaṁ vāsudevas tathoktvā
svakaṁ rūpaṁ darśayām āsa bhūyaḥ
āśvāsayām āsa ca bhītam enaṁ
bhūtvā punaḥ saumya-vapur mahātmā

Synonyms: 

sañjayaḥ uvāca — Sañjaya said; iti — thus; arjunam — unto Arjuna; vāsudevaḥ — Kṛṣṇa; tathā — in that way; uktvā — speaking; svakam — His own; rūpam — form; darśayām āsa — showed; bhūyaḥ — again; āśvāsayāmāsa — encouraged; ca — also; bhītam — fearful; enam — him; bhūtvā — becoming; punaḥ — again; saumyavapuḥ — the beautiful form; mahāātmā — the great one.

Translation: 

Sañjaya said to Dhṛtarāṣṭra: The Supreme Personality of Godhead, Kṛṣṇa, having spoken thus to Arjuna, displayed His real four-armed form and at last showed His two-armed form, thus encouraging the fearful Arjuna.

 

svakam — His own, so from Krishna come Visnu Rupa so He has shown His Vishnu Rupa.

End of transcriotion.